________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३५]
4450X400-500-5%
85%
शणमिदम् –'दो घयपला महुपलं दहिस्स अद्धादयं मिरिय वीसा । दस खण्डगुलपलाई एस रसालू णिवइजोग्गो ॥१॥ति,
पान-सुरादि, पानीयं-जलं, पानकं-द्राक्षापानकादि, शाक:-तक्रसिद्ध इति, यावान् जीवो यावज्जीव-यावत्प्राणधारणं पृष्ठेस्कन्धे अवतंस इवावतंसः-शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया पृष्ठ्यवतंसिक्या परिवहेत् , पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्य-अम्बापितुर्दुष्प्रतीकारम् , अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, आह च-"कयज्वयारो जो होइ सज्जणो होइ को गुणो तस्स ! । उवयारबाहिरा जे हवति ते सुंदरा सुयणा ॥१॥" इति, 'अहे णं से'त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम्-अम्बापितरं धर्मे 'स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह-आघवइत्ता' धर्ममाख्याय 'प्रज्ञाप्य' बोधयित्वा | 'प्ररूप्य' प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य प्रभेदतो यथा (अष्टादश) शीलाङ्गसहस्ररूप इति, शीलार्थतन्नन्तानि वैतानीति, 'तेणामेव'त्ति ततस्तेनैव धर्मस्थापनेनैव
न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना 'तस्य' प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडियाति सुखेन ६ प्रतिक्रियते-प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद् , आह च-"संमत्तदायगाणं दुप्पडियारं भवेसु बहुएK। सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं ॥१॥"
हे पतपले मधुपर्ल दभोोडक मरीया विशतिः । दश गुइसयोः पलानि एष रसाछपतियोग्यः ॥१॥२कतोपकारो गो भवति सजनो भवति को गुणलाय ? । उपकारवाया ये भवन्ति ते सुन्दराः सजनाः ॥१॥ ३ सम्यक्पदायकानां दुष्प्रतिकारं भवेषु बहुचपि । सर्वगुणनीलिताभिरपि उपकारसहलकोटीभिः ॥१॥
AAAAAAAAAX
दीप अनुक्रम [१४३]
~247