________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१३५]
दीप अनुक्रम [१४३]
श्रीस्थाना- कानाम्-मओषधिक्काथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा ३ स्थानसूत्र- रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम् , 'अभंगेत्ता' अभ्यङ्गं कृत्वा काध्ययने
'गन्धट्टएण'ति गन्धाट्टकेन-गन्धद्रव्यक्षोदेन 'उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकः 'मज्ज- उद्देशः १ ॥११॥दायित्वा' स्ना(न)पयित्वा मनोज-कलमौदनादि 'स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न सू०१३५
तथाविधं स्यादितीदं विशेषणमिति 'शद्ध' भक्तदोषवर्जितं स्थालीपार्क च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः,13 | अष्टादशभिलोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं दाचेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदाः-सूओ १ दणो २ जवन ३ तिन्नि यम-lt
साई ६ गोरसो ७ जूसो८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ सागो १३ ॥१॥ होइ रसालू |य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अहारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥२॥ मांसत्रयं जलजादिसत्कं जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितक-जीरकादि शाको वस्तुलादिभर्जिका, रसालू-मजिका, तल्लक्ष
सूप ओदनो यवान्नं त्रीणि च मांसानि गोरसो मुगादिरसो । भक्ष्याणि गुलपर्पटिका मूलफलानि जीरकादि वत्धुलाविः ॥ १॥ भवति मज्जिका च तथा ॥११८॥ मुरादि कर्कटिजलं सौवीरादि वैव । अष्टादशः शाको निरूपहतो लीफिकः पिण्डः ॥1॥
CSCORECASCACHCASSOCTS
भोजनस्य अष्टादश भेदा:
~246~