________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३५]
दीप अनुक्रम [१४३]
तेणामेव तस्स भट्टिस्स सुप्पलियारं भवति २, केति तहारूवस्स समणस्स वा माहणस्स या अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किचा अन्नयरेसु देवलोएम देवत्ताए उववने, तए णं से देवे तं धम्मायरियं दुभिक्खातो वा देसातो सुभिक्वं देसं साहरेजा, कंताराओ वा णिकतार करेजा, दीहकालिएणं वा रोगासंकेणं अमिभूतं समाणं विमोएला, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधेणं से तं धम्मायरियं केलिपन्नत्ताओ धम्माओ भई समाणं भुगोवि केवलिपन्नत्ते धम्मे आषतिचा जाव ठावतिता भवति, तेणामेव तस्स धम्मायरियरस सुप्पडियारं भवति ३ (सू० १३५) 'तिण्ह' त्रयाणां दुःखेन-कृच्छ्रेण प्रतिक्रियते-कृतोपकारेण पुंसा प्रत्युपक्रियत इति खलूप्रत्यये सति दुष्पतिकरं प्रत्युपक मशक्यमितियावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः,
अम्बया-मात्रा सह पिता-जनकः अम्बापिता तस्येत्येकं स्थानं, जनकत्वेनैकत्वविवक्षणात्, तथा 'भहिस्स'त्ति भर्नु:लापोषकस्य स्वामिन इत्यर्थ इति द्वितीय, धर्मदाता आचार्यों धर्माचार्यः तस्येति तृतीयम् , आह च-“दुष्पतिकारी
मातापितरी स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः॥१॥” इति, तत्र जनकदुष्प्रति-15 कार्यतामाह-संपाओ'ति प्रात:-प्रभातं तेन समं सम्प्रातः सम्पातरपि च-प्रभातसमकालमपि च, यदैव प्रातः संवृत्त | | तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभा-1 तमित्यर्थः, 'कश्चिदिति कुलीन एव, न तु सर्वोऽपि 'पुरुषों मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात्, शतं पा
455555
wwwwjanmalay
~245~