________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३४]
श्रीस्थाना-मदभ्युत्तिष्ठेयुरिति, 'आसनानि' शकादीनां सिंहासनानि, तञ्चलनं लोकानुभावादेवेति, सिंहनादचेलोरक्षेपौ प्रमोदकायौं स्थान
सूत्र- जनप्रतीती, चैत्यक्षा ये सुधर्मादिसभानां प्रतिद्वार पुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजाविकमतः12 काध्ययने वृत्तिः भूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-तिहीं'त्यादि कण्ठयं, नवरं लोकस्य-व-18 उद्देशः१ ॥११७॥
झलोकस्यान्ता-समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तर-1 सू०१३५ |भवे मुक्तिगमनादिति लोकान्तिकाः-सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ॥ अथ किमर्थ भदन्त ! ते इहागच्छ-12 न्तीति । उच्यते, आहेतां धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम् , अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्योः, यतः-18
तिण्डं दुष्पडियार समणाउसो! तं०-अम्मापिठणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि व णं केइ पुरिसे अम्मापियर सयपागसहस्सपागेहिं तिलहिं अभंगेसा सुरभिणा गंधट्टएणं उम्बट्टित्ता तिहिं उदगेहिं मजावित्ता सव्यालंकारविभूसियं करेत्ता मणुनं थालीपागसुद्धं अट्ठारसर्वजणाउलं भोवणं भोयावेत्ता जावजी पिडिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियार भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आपवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स मुष्पडितारं भवति समणाउसो! १, केइ महचे दरिदं समुक्तसेज्जा, तए णं से दरिद समुकिहे समाणे पच्छा पुरं च णं विज्लभोगसमितिसमन्नागते यादि विहरेजा, तए णं से महणे अन्नया कयाइ दरिदीहूए समाणे तस्स दरिदस्स अंतिए हब्वमागच्छेज्जा, तए णं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुष्पडियार भवति, अहे णं से तं माहि केवलिपन्नत्ते धम्मे आपवइत्ता पन्नवदत्ता परूबइत्ता ठावदत्ता भवति,
॥११७॥
54545455555
दीप अनुक्रम [१४२]
~244~