________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
4%25845%-45-45%
सूत्रांक
[१३३]
दीप अनुक्रम [१४१]
चिके देवादी चमरवद्वैकियादि कुर्वति सति तन्मार्गदानार्थ चलेदिति, उक्तं च-तत्थ णं जे से वाघाइए अंतरे से ४ जहन्नेणं दोन्नि छावढे जोयणसए, उकोसेणं चारस जोयणसहस्साई ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदा-1
नादिति ॥ अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह-ति-18 ही'त्यादि, कण्ठयं, नवरं 'विजुयारंति विद्युत्-तडित्सैव क्रियत इति कार:-कार्य विद्युतो वा करणं कारः-किया वि-IN द्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्ग-2 जनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धि' विमानपरिवारादिकां द्युति-शरीराभरणादीनां 'यश' प्रख्याति बलं शारीरं वीर्य-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं 'एव'मित्यादि बचनं 'परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति ॥ विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोल्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूच्या 'तिहिं ठाणेही त्यादिकया पाह
तिदि ठाणेहिं लोगंधयारे सिया तं-अरिहंतेहिं वोच्छिज्जमाणेहि अरिहंतपन्नत्ते धमे बोच्छिजमाणे पुन्धगते पोच्छि
तन व्यापातिकं यदिदमन्तरं तमपन्येन द्विवाधिक देशते योजनानां उत्कृष्ट तु द्वादश सहनानि उत्पातोऽत्राभूतभावार्थोऽनिष्टताच, यतोऽप्रायामि श्रीणि मूत्राप्य निधायंसूचकान्यपराणि तु दशेष्ठायशंसानि, संगता चोत्पत्तिवतुत्पातस्थाप्युद्भक्तार्थता। १ मेपेक्षयेति संग्रहणीत्तिः, कादाक्तिमन्तरं तु लक्षयोजनान्यपि यमराद्यागम इस
25A4%250-45-15
wwwwjanalaya
~241~