________________
आगम
(०३)
प्रत
सूत्रांक
[१३२]
प
अनुक्रम [१४०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ११५ ॥
३ स्थान
सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह - 'एवं पुडवी' त्यादि, पृथिव्यन्यनस्पतिषु देवोत्यादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तद- ४ काध्ययने भावान्निर्विशेषण इत्यत एवाह-'तओ' इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पडपीति संक्लिष्टासंक्लिष्ट विशेषणतचतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोके इति व्यन्तरसूत्रे संक्लिष्टा वाच्याः, अत एवोकं 'वाणमंतरे त्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोकं, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह
उद्देशः १ सू० १३३
तिर्हि ठाणेहिं तारारू चलिया तं० विकुव्यमाणे वा परिवारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा, तिर्हि ठाणेहिं देवे विज्जुतारं करेज्जा तं० - विकुन्त्रमाणे वा परियारेमाणे वा तद्दारुवस्स समणस्स वा माहणरस वा इट्ट जुति जसं बलं वीरियं पुरिसकारपरक उबसेमाणे देवे विज्जुतारं करेजा । तिहिं ठाणेहिं देवे धणियस करेजा तं०विकुवमाणे, एवं जहा विज्जुतारं तहेब धणियसपि ( सू० १३३ )
'तारारूवेत्ति तारकमात्रं 'चलेला' स्वस्थानं त्यजेत्, वैक्रियं कुर्वद्वा परिचारयमाणं वा, मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरेदिति, अथवा क्वचिन्मह
Education Intemational
For Personal & Pre Only
~240~
।। ११५ ॥
www.january.org