________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१२९१३१]
कातिविहे'त्यादि नवसूत्री सुगमा, नवरं 'खहंति प्राकृतत्वेन खम्-आकाशमिति, कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिः-18
भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजा, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्यादिकाद है त्रिंश द्विधा, अन्तरे-मध्ये समुद्रस्य दीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः ।। विशेष(तः)वैविध्यमु-17
क्त्वा सामान्यतस्तिरश्चां तदाह-'तिविहे त्यादि, कण्ठयम् ॥ रूयादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयशाह
नेरइयाण तमो लेसामो पं० त०-कण्हलेसा नीललेसा काउलेसा १, असुरकुमाराणं तओ लेसाओ संफिलिहाओ पं०, तं०-फण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११, एवं पुढविकाइयाणं १२ आठवणस्सतिकाइयाणवि १३-१४ तेषकाइयाणं १५ वाजकाइयाणं १६ वेंदियाणं १७ तेंदियाणं १८ चउरिदिआणवि १९ सो लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तमो लेसाओ संकिलिट्ठाओ पं० २०-कण्हलेसा नीललेसा काउलेसा २०, पंचिदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिहाओ पं० २० तेउलेसा पम्हलेसा सुकलेसा २१, एवं मणुस्साणवि २२, वाणमंतराणं जहा असुरकुमाराणं २३, बेमाणियाणं तओ लेस्साओ पं० सं०-तेउलेसा पम्हलेसा सुकलेसा २४ ।
(सू० १३२) निरयाणमित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं 'नेरइयाणं तओ लेस्साओ'त्ति एतासामेव तिसृणां सद्भावादविशे-18 पणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सकिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु है।
दीप अनुक्रम
ARDCOREGAON
[१३७१३९]
~239~