________________
आगम
(०३)
प्रत
सूत्रांक
[१२९
१३१]
दीप
अनुक्रम [१३७
१३९]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ११४ ॥
Education Intemational
हाओ पं० [सं० --- जलचरीओ थलचरीओ खहचरीओ २, मणुस्सित्थीओ तिविहाओ, पं० तं० कम्मभूमिआओ अकम्मभूमियाओ अंतरदीविगाओ ३, तिविहा पुरिसा पं० तं०तिरिक्कजोणीपुरिसा मणुस्सपुरिसा देवपुरिसा १, तिरिक्खजोणिपुरिसा तिविहा पं० तं० - जलचरा थलचरा खेचरा २, मणुस्सपुरिसा तिविहा पं० तं कम्म भूमिगा अकम्मभूमिगा अंतरदीवगा है, तिविहा नपुंसंगा पं० तं०रतियनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सनपुंगा १, तिरिक्खजोणियनपुंसगा तिविहा पं० [सं० जलयरा थलवरा खरा २, मणुस्सनपुंसंगा तिविधा पं० तं०—कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा है । ( सू० १३०) तिथिहा तिरिक्खजोणिया पं० तंव – इत्थी पुरिसा नपुंसगा (सू० १३१ )
सुगमानि चैतानि, नवरं अण्डाज्जाता अण्डजाः, पोतं वस्त्रं तद्वज्जरायुर्वर्जितत्वाज्जाताः, पोतादिव वा वोहित्थाज्जाताः पोतजाः, सम्मूच्छिमा अगर्भजा इत्यर्थः, सम्मूच्छिमानां ख्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न | दर्शित इति । पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूच्छिमाः खञ्जनकादयः, उद्भिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिज्जादीनां सम्मूर्च्छनज विशेषत्वादिति, 'एव' मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन 'तिविहा उरपरिसप्पे' त्यादिसूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरः परिसर्पाः सर्व्वादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां त्राहुभ्यां परिसर्पन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं चेव'त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः ॥ उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानीं स्त्रीपुरुषनपुंसकानां तदाह
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pran Only
~238~
३ स्थानकाध्ययने
उद्देशः १ सू० १३१
॥ ११४ ॥