________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
CHAR
प्रत सूत्रांक
[१२८]
दीप अनुक्रम [१३६]
KHERS
"धम्मपुरिसो तयज्जणवावारपरो जह सुसाह" इति, भोगा:-मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः १, आह च
"भोगपुरिसो समज्जियविसयसुहो चकवट्टिब्ब" इति, कर्माणि-महारम्भादिसम्पाद्यानि नरकायुष्कादीनीति, उग्रा-भग&ावतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम्-"उग्गा भोगा करायन्न खत्तिया संगहो भये चउहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ ॥१॥” इति, तद्वंशजा अपि तत्त
व्यपदेशा इति, एषां च मध्यमत्वमनुस्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा-दासीपुत्रादयः भृतकाः-मूल्यतः कर्मकराः |'भाइल्ग'त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति ॥ उक्तं मनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे'त्यादि सूत्रदिशभिस्तदाह
तिविहा माछा पं० २०-अंडया पोअया संमुच्छिमा १, अंडगा मच्छा तिविहा पं० सं०-इत्थी पुरिसा णपुंसगा २, पोतया मच्छा तिविहा पं० त०-इत्थी पुरिसा णपुंसगा ३, तिविहा पक्षी पं० त०-अश्या पोमया समुच्छिमा १, अंध्या पक्खी तिविहा पं० त०-इत्थी पुरिसा णपुंसगा २, पोतजा पक्खी तिबिहा पं० सं०-इत्यी पुरिसा णपुंसगाई, एवमेतेणं अमिलावेणं उरपरिसप्पावि भाणियव्वा, भुजपरिसप्पाविभाणियचा ९(सू० १२९) एवं चेव तिविहा इत्थीओ पं० सं०-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देविस्थीओ १, तिरिक्खजोणीओ इत्थीओ विवि
धर्मपुरुषसदर्जनब्यापारपरो यथा मुसाधुरिति ॥ २ भोगपुरुषः समर्जितविषय मुखवकवत्ताव । ३व्या भोगा राजन्याः बाविया संग्रहो भवेचातुर्धा ॥ मा-1 | रक्षकगुरुवयस्याः शेषा ये क्षत्रियास्ते तु ॥१॥
~237~