________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
३ स्थानकाध्ययने उद्देशः १ सू०१२८
[१२८]
श्रीस्थाना- पुरुषाः सूत्रार्थाभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च 'पत्तो- हुसूत्र- वर्ग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, 'समाणे' इत्यत्रापि च 'सामाणे' इति ॥ अथ पुरुषप्रस्ता- वृत्तिः
वात् पुरुषान् सप्तसूच्या निरूपयन्नाह–'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरु-
षप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽनेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्य- ॥११३॥
गाथा--"आगमओऽणुवउत्तो इयरो दवपुरिसो तिहा तइओ । एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वावि ॥१॥" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति, भावपुरुषभेदाः पुनर्ज्ञानपुर-11 पादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्रीपुनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति, तथा पुरुषचिह्नः-३मश्रुमभृतिभिरुपलक्षितः पुरुषश्चिहपुरुषो, यथा
नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिहपुरुषस्तेन चिह्नयते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्यादिरिति, अभिलिप्यतेऽनेनेति अभिलाप-शब्दः स एव पुरुषः पुंलिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च-"अभिलावो
पुंलिंगाभिहाणमेत्तं घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा ॥ २॥ वेयपुरिसो तिलिंगोऽवि पुरिसो वेदाणुभूइकालम्मि" ॥ इति, 'धम्मपुरिसत्ति-धर्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं च
१ आगमतोऽनुपयुक्त नोमागमतो हव्य पुरुषविधा तृतीयः । एकमविकादिविविधः मूलोत्तरनिर्मितो वाऽपि ( गोग्गानि व्याणि आकारयन्ति वा) मा &ामिलापः धुलिकाभिधानमा पट व चिहेतु । पुरुषाकतिर्नपुंसको वेदो या पुरुषवेषो वा ॥ २॥ पेदपुरुषत्रिलिंगोऽपि पुरुषवेदानुभूतिकाले।
दीप अनुक्रम [१३६]
454
॥११३॥
~236~