________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SANS-SECRED
सूत्रांक
[१२७]
दीप अनुक्रम [१३५]
हत्ति गर्हायां, आलापकी चेमा 'मणसे त्यादि, 'कायसा वेगे पञ्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त । एकः, 'अहवा' पच्चक्खाणे तिविहे पं०-१०-दीहंपेगे अद्धं पञ्चक्खाइ रहस्संपेगे अद्धं पञ्चक्खाइ कार्यपेगे पडिसा-8 हरइ पावाणं कम्माणं अकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति ॥ पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्त-11 | भूतवृक्षाणां तद्दान्तिकानां च पुरुषाणां प्ररूपणार्थमाह
ततो रुक्खा पं० त०-पत्तोवते फलोवते पुप्फोवते १ एषामेव तओ पुरिसजाता पं० सं०-पत्तोवारुक्खसामाणा पुफोवारुक्खसामाणा फलोवारुखसामाणा २, ततो पुरिसज्जाया पं० -नामपुरिसे ठवणपुरिसे दब्बपुरिसे ३, तो पुरिसजाया पं०, ०-नाणपुरिसे दसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसज्जाया पं० सं०-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५, तिविहा पुरिसजाया पं० २०-उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा ६, उत्तमपुरिसा तिविद्या पं० सं०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चकवट्ठी कम्मपुरिसा वासुदेवा, महिमपुरिमा तिविहा पं० तं-उम्गा भोगा रायन्ना ८, जहन्नपुरिसा विविहा पं० सं०-दोसा भयगा
भातिलगा ९ (सू० १२८) 'तओ रुक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्रामोति पत्रोपगः, एवमितरी, 'एवमेवेति दान्तिकोपनयनार्थः,12 पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्र विशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर-18
~235~