________________
आगम
(०३)
प्रत
सूत्रांक [१२६]
दीप
अनुक्रम
[१३४]
[भाग-5] “स्थान” - अंगसूत्र - ३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१२६] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ११२ ॥
एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्मनसोरभावादिति ॥ दण्डश्च गई णीयो भवतीति गही सूत्राभ्यामाह
तिविहा गरड़ा पं० [सं० मणसा वेगे गरहति, वयसा बेगे गरहति, कायसा वेगे गरइति पावाणं कम्माणं अकरणयाए, अथवा गरा तिविद्दा, पं० तं० - दीहंगे अद्धं गरहृति, रहस्संयेगे अर्द्ध गरहति, कार्यपेगे पडिसाहरति पावाणं कम्माण अकरणयाए, तिविहे पञ्चकखाणे पं० तं मणसा वेगे पञ्चस्याति वयसा वेगे पञ्चकखाति कायसा वेगे पचखाइ, एवं जहा गरहा तहा पञ्चक्खाणेवि दो आलावगा भाणियव्वा (सू० १२७ )
'तिविहे 'त्यादि सूत्रद्वयं गतार्थं, नवरं, गर्हते - जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वा 'कायसावित्ति सकार| स्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्म्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायगह हि पापकर्माप्रवृत्यैव भवतीति भावः, उक्तं च - "पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमसः ॥ १ ॥” इति अथवा पापकर्मणामकरणतायै - तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी ततः पापेभ्यः कर्म्मभ्यो गर्हते तानि जुगुप्सत इत्यर्थः किमर्थम् ?--अकरणतायै मा कार्षमहमेतानीति, 'दीडपेगे अर्द्ध'ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया ? - पापानां कर्म्मणामकरणतया हेतुभूतया तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कार्य वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ॥ अतीते दण्डे गर्दा भवति सा चोक्का, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह — 'तिविहे 'त्यादि गतार्थ, नवरं 'गरि
Education International
'गर्हा' शब्दस्य व्याख्या:
For Personal & Pre Use Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~234~
३ स्थानकाध्ययने उद्देशः १ सू० १२७
॥ ११२ ॥
www.january.org