________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१२६]
तिरिषखजोणियाणं असंजतगणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ततो दंडा पं० सं०-मणदंडे वयदंडे काय- .
दंडे, नेरदयाणं तओ दंडा पण्णत्ता, सं०-मणदंडे वइदंडे कायदंडे, विगलिं दियवज जाव वेमाणियाणं (सू० १२६) का तओ' इत्यादि कण्ठ्यं, नवरं गोपनं गुप्ति:-मनःप्रभृतीनां कुशलानां प्रवर्तनमकुशलानां च निवर्त्तनमिति, आह च। 181-"मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेहिं । पवियारेयररूवा णिद्दिडाओ जओ भणियं ॥१॥समिओ णि-13
यमा गुत्तो गुत्तो समियत्तणमि भइयब्बो । कुसलवइमुईरतो जं वइगुत्तोऽवि समिओऽवि ॥२॥ इति, एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीनामित्यत आह-'संजयमणुस्साण'मित्यादि, कण्ठ्यम् ।। उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह-'तओं इत्यादि कण्ठ्यं, विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह–एच'मित्यादि, 'एवं मिति सामान्यसूत्रवन्नारकादीनां तिम्रोऽगुप्तयो वाच्या, शेष कण्ठ्यं, नवरमिहकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङानसोस्तेषां यथायोगमसम्भवात् , संयतमनुष्या अपि नोक्काः, तेषां गुप्तिप्रतिपादनादिति ॥ अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह-तओदण्डे त्यादि, कण्ठ्यं, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डो मन एव दण्डो मनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशतिदण्डके 'नेरइयाणं तओ दंडा' इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यं, नवरं 'विगलिंदियवजति
१ मनोगत्यादिका गुप्तयस्तिस्रः समयकेतुभिः प्रविचारेतररूपा निधि यतो भगित ॥ 1 ॥ समिती नियमाद् गुप्तौ गुप्तः समितत्त्वे भक्तयः कुशलवाचमुदीरयन् वद्वारगुतोऽपि समितोऽपि ॥१॥
86284 ROCRAR
X255
दीप अनुक्रम [१३४]
~233~