________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- सूत्र
प्रत सूत्रांक [१२५]
MEAKELAMEA6A
दीप अनुक्रम [१३३]
लोहनिस्सीलो । नरयाउयं निबंधइ पावमती रोहपरिणामो॥१॥” इति ॥ उक्तविपर्ययेणाधुनेतरदाह-तिहिं ठाणेही
N३ स्थानत्यादि पूर्ववत्, नवरं 'वन्दित्वा' स्तुत्वा 'नमस्थित्त्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण |
काध्ययने कल्याण-समृद्धिः तद्धेतुत्वात् साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव [देवतेव] दैवतं चैत्यमिव
उद्देशः१ जिनादिप्रतिमेव चैत्यं श्रमणं 'पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्य- सू० १२६ यत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रेति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तावितरस्य चेदं फलमवसेयं, अथवा भावप्रकर्षविशेषादनेपणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादी-1 नामिवेति, इह च प्रथममल्यायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ॥ प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह
ततो गुत्तीतो पन्नत्ताओ, तं०-मणगुत्ती वतिगुची कायगुत्ती, संजयमणुस्साणं रातो गुत्तीओ पं० २०-मण, वइ० काय, तो अगुत्तीओ पं० सं०-मणअगुत्ती वदभगुत्ती कायअगुत्ती, एवं नेरहताणं जाव थणियकुमाराणं, पंचिंदिय
१ लोभानिशीलः । निरयायुर्निबध्नाति पापमती रुद्धपरिणामः ॥१॥२ प्रति वि.प्र. ३ यथाभदकापेक्षया प्रवृत्तौ मनुष्यापेक्षया स्वात्तत् , चतुर्थे तुला ॥१११॥ मा परिणतापेक्षया अत एव सरकारयित्वेवादि, तथा देवानुष्कायपेक्षमेतत्.
~232~