________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३४]
दीप अनुक्रम [१४२]
श्रीस्थानाजमाणे १, तिहिं ठाणेहि लोगुजोते सिया २०-अरहंतेहिं जायमाणेहिं अरहतेस पनयमाणेम भरहताणं णाणप्पाय
३ स्थानमहिमासु २, तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं बोच्छिजमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिजमाणे पुच. काध्ययने वृत्तिः
गते वोच्छिजमाणे ३, तिहिं ठाणेहिं देवुजोते सिया २०-अरहतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहि अरहवाणं णा- | उद्देशः १
गुप्पायमहिमामु ४, तिहिं ठाणेहि, देवसंनिवाए सिया तं०-अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पब्वयमाणेहिं अरिहंताणं ॥११६॥
सू०१३४ नाणुप्पायमहिमासु ५, एवं देवुकलिया ६ देवकहकहए ७ । तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छति तं०अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहताणं णाणुप्पायमहिमामु ८, एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अगमहिसीनो देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोग हवमागच्छति। तिहिं ठाणेहिं देवा अन्मुद्विमा, तं०-अरहंतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाई चलेजा २, सीहणात करेजा ३, चेलक्खेवं करेजा ४, तिहिं ठाणेहिं देवाणं चेयरुक्खा चलेजा २०--अरईतेहिं. संच ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोग इवमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं
पच्चयमाणेहिं अरहताणं गाणुप्पायमहिमासु (सू० १३४)
कण्ठ्या चेय, नवरं, 'लोके' क्षेत्रलोकेऽन्धकार-तमो लोकान्धकार स्याद्-भवेत् द्रव्यतो लोकानुभावादावतो वा प्रकादशकस्वभावज्ञानाभावादिति, तयथा-अर्हन्ति अशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहा
लवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलपतिपन्धिप्रक्षयात्री
CAMERICANCES
~242~