________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
सूत्रवृत्तिः
सूत्रांक
SEX
दीप
युवा यश कीायुषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति ॥ उक्त सूत्रालापकनिष्पानि- १ स्थानाक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रु- ध्ययन तम्-आकणितं 'मे' मया 'आउसंति आयु:-जीवितं तत्संयमप्रधानतया प्रशस्त प्रभूतं वा विद्यते बस्यासावायु- आयुनिक्षमांस्तस्यामन्त्रणं हे आयुष्मन् !-शिष्य ! 'तेणं' ति यः सन्निहितव्यवहितसूक्ष्मवादरवाह्याध्यात्मिकसकलपदार्थेष्वव्याह-जापान तवचनतयाऽऽतत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गों भास्कर इव घनघातिकर्मघनाघनपटलविघटनोलसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन 'भगवता' अष्टमहापातिहार्यरूपसमग्रेश्वर्यादियुक्तेन 'एवं मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण 'आख्यात'मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा-समस्तवस्तुवि-| स्तारव्यापनलक्षणेन ख्यातं-कथितं आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत'मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तश्च-"किं एत्तो पावयरं? सम्म अणहिगयधम्मसन्भावो । अन्नं कुदेसणाए कट्ठयरागंमि पाडेइ ॥१॥"त्ति, 'भये'त्यननोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागेमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम
॥ ७ ॥ १ किमेतस्मात् कष्टकर ! सम्यग् अनधिगतसमयसद्भावः। अन्यं कुदेशनया कष्टतरागसि पातयति ॥ १॥ २ भिन्नागमोऽयं प्र.
अनुक्रम
'आउस' शब्दस्य निक्षेपाः, 'भगवत' आदि शब्दस्य अर्था:
~24~