________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
वं
दीप
सूत्रानुगमस्य तद्रूपत्वादिति, आह च-"होई कयस्थो वो सपयच्छेयं सुर्य सुयाणुगमो"त्ति, सूत्रे चास्खलितादिगुणो-13
ते उच्चारिते केचिदा अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो| व्याख्याभेदाः प्रवर्त्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था-"जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेस । जत्थवि 8
यण जाणेज्जा चउकयं निक्खिवे तत्थ ॥१॥"त्ति, तत्र नाम श्रुतं स्थापनाश्रुतं च प्रतीतं, द्रव्यश्रुतमधीयानस्यानुप-16 कायुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति, इह च भाव श्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा
'आउसंति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा-"नामं १ ठवणा २ दविए ३ आहे ४ भव ५ तम्भवे य भोगे य ७ । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णती दसहा ॥१॥" तत्र नामस्थापने क्षुण्णे 'दविएत्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितं, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तन्भवे यत्ति तस्यैव-पूर्वभवस्य 8 समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चौयुरेवेति, इह च संयमा
१भवति च कृतार्थ उक्त्वा सपदच्छेदं सूर्य सूत्रानुगम इति. २ यत्र तु यं जानीयात् निक्षेप निक्षिपेत् निरखशेषम् । वत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र ॥१॥ वाक्यनिक्षेपप्रताचे भाषानिक्षेपयन्त्र आयुम्नलाये जीवितनिक्षेप इसथा,
अनुक्रम
'श्रुत' एवं 'आउस' शब्दस्य निक्षेपाः,
~23~