________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
वृत्तिः
सूत्रांक
दीप अनुक्रम
श्रीस्थाना- एकस्थानं तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमध्येकस्थानमिति, उक्तावोघनिष्पन्ननामनिष्पन्ननिक्षेपी, सम्पति सूत्रा- १ स्थानाझसूत्र- लापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपं चेदम्-सूत्रालापकानां-सूत्रपदानां 'श्रुतं मे आयुष्मनि'त्यादीनां निक्षेपो- ध्ययने
नामादिन्यासः, स च अवसरप्राप्तोऽपि नोच्यते, सति सूत्रे तस्य संभवात्, सूत्रं च सूत्रानुगमे, स चानुगमभेद एवेत्य-15ओघादिनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमो-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यो निक्षेपनियुक्त्युपोद्घातनियुक्तिसू
| निक्षेपाः त्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगमः स्थानागाध्ययनाघेकशब्दानां निक्षेपप्रतिपादना- प्रस्तावना दनुगत एवेति, उपोद्घातनियुक्त्यनुगमस्तु-'उद्देसे निद्देसे य निग्गमे' इत्यादिगाथाद्वयादवसेय इति, सूत्रस्पर्शिकनियु-3सू० (१) क्त्यनुगमस्तु संहितादौ पड़िधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, सच
सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र च अल्पग्रन्थमहार्थादि-IN 18 सूत्रलक्षणोपेतं स्खलितादिदोपवर्जितं सूत्रमुच्चारणीयं, तच्चेदम्
सुयं मे आउस ! तेणं भगवता एवमक्खायं (सू० १) अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:-"सुतं १ पर्य २ पयत्थो ३ संभवतो विग्गहो ४ वियारो य ५[चालनेत्यर्थः]। दूसियसिद्धी ६नयमयविसेसओ नेयमणुसुत्तं ॥१॥” तत्र सूत्रमिति संहिता, सा चानुगतव,IX॥६॥
१हि असी सम्भवति प्र. २ सूत्रं पदं पदार्थः संभवतो विग्रहो विचारय । एपितसिद्धि यमतविशेषतो नेवमनुमूत्रम् ॥१॥
अत्र मूल-सूत्रस्य आरम्भः वर्तते,
~22~