________________
आगम
(०३)
प्रत
सूत्रांक
|
दीप
अनुक्रम [-]
[भाग-5] "स्थान" अंगसूत्र- ३ - स्थान [१], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
..........................
Education intemational
कमयनं यतो भवति तदज्झयणंति प्राकृतशैल्या भवतीति, आह च - "जेणं सुहृत्पज्झयणं अज्झष्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ १ ॥” ति, अधीयते वा पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह च-' -"अज्झीणं दिज्जंतं अच्वोच्छित्तिनयतो अलोगोच्छ । आओ नाणाईणं झवणा पावाण खवर्णति (कम्माणं ) ॥ १ ॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्- "नामं १ ठवणा २ दचिए ३ माउयपय ४ संगहेकए चैव ५ । पज्जव ६ भावे व ७ तहा सत्तेते एकगा होंति ॥ १ ॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यैकः सचित्तादिस्त्रिधा मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवायमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन त्रीहिरिति, पर्यायैकः शित्रकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्ख्या सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद
१ येन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य या मोक्षस्य वा ततस्तद् अध्ययनम् ॥ १ ॥ २ अक्षीणं दीयमानमव्युच्छित्तिनयतोलोक इव आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १ ॥ ३ नामस्थापनादम्बे मातृकापदसंभव पर्ययभावे च तथा सप्तैवे एकका भवन्ति ॥१॥
I
अध्ययन शब्दस्य अर्थः, 'एक' शब्दस्य सप्त निक्षेपाः
( मूलं + वृत्तिः)
For Personal & Pre Only
मूलं [-] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 21~
www.january.or