________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
श्रीस्थाना- तथा चाह–'अणंता गमा अणंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्थाना
सूत्र- लावसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात् , तदुक्तम्-"परसंमओ उभयं वा सम्मद्दिहिस्स समओ&ा ध्ययने बृत्तिः जेणं । ता सव्वल्झयणाई ससमयवत्तम्वनिययाई ॥१॥"ति तथा अर्थाधिकारो वक्तव्यताविशेष एव, स चैकत्वविशिष्टा- उपक्रमा
त्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतार:-प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूर्यादिषु लापवा-18| दीनि ॥५ ॥
र्थमुक्त एवेति न पुनरुच्यते, तथाहि-"अहुणा य समोयारो जेण समोयारियं पइद्दारं । एगहाणमणुगओ सो लाघवओ ण पुण बच्चो ॥१॥" निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात् , आह च-"भण्णइ घेप्पड य सुई निक्खे वपयाणुसारओ सत्थं । ओहो नाम सुत्तं निखेत्तव्यं तओवरसं ॥१॥" तत्रौधा--सामान्यमध्ययनादि नाम, उक्तश्च"ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥१॥ नामादि चउन्भेयं वन्नेऊणं सुआणुसारेणं । ऐगहाणं जोज चउसुंपि कमेण भावेसुं ॥२॥" तत्राध्यात्म-मनस्तत्र शुभे अयन-गमनं अथादात्मनो भवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति बोधादीना वाधि
परसमय उभयं वा सम्यग्दोः खसगयो येन । ततः सांण्यध्ययनानि खसमययकव्यतानिवतानि ॥१॥ २ अधुना च समवतारो येन समयतारित प्रतिद्वारम् । एकस्थानेऽनुगतः स लापवतो न पुनर्वाच्य इति ॥१॥(सामइवं सोऽणुगओ कापवओ णो पुणो वचो वि. भा.) ३ मण्यते गाते च सुखं निक्षेपप| दानुसारतः शास्त्रम् । ओधो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ १॥ ४ ओधो यत्सामान्य सूत्राभिधानं चतुर्विध तच । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥५॥
नामादि चतुर्भदं वर्णयित्वा श्रुतानुसारेण । एकस्थानमायोज्यं चतुष्यपि कमेण भावेषु ॥ २॥ ५ सामाइयमा०वि० भा०
44
अनुक्रम
उपक्रम-आदि द्वार अंतर्गत् 'प्रमाण' विषयक चर्चा, निक्षेपस्य भेदा:
~20~