________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
IPI
माइत्याह, 'आयुष्मन्नि'त्यनेन तु कोमलवचोभिः शिष्यमनःप्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह. उक्तश-धम्म-IA
मइपहिं अइसुंदरेहि कारणगुणोवणीएहिं । पल्हायंतो व मणं सीस चोपइ आयरिओ ॥१॥"त्ति । आयुष्मस्वाभि-12 धानं चात्यन्तमाहादक, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद्, यत उच्यते-सव्वे पाणा पियाउया अप्पियवहा सुहा
साया दुक्खपडिकूला सव्वे जीविउकामा सम्वेसिं जीवियं पियं"ति, तथा-"तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः। जजीविताथै नरास्तेन, तेषामायुरतिप्रियम् ॥ १॥” इति, अथवा 'आयुष्मन्नित्यनेन ग्रहणधारणादिगुणवते शिष्याय | 2
शास्त्रार्थो देय इति ज्ञापनार्थ सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत *उक्तम्-"बुद्धेऽवि दोणमेहे न कण्हभूमाउ लोहए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिंमि ॥१॥" विपर्यये*
तु दोष इति, आह च--"आयरिए सुत्तम्मि य परिवाओ सुत्तअथपलिमंथो । अन्नेसिपि य हाणी पुछावि न दुखदा। वंझा ॥१॥” इति, तथा 'तेने'त्यनेन त्वाप्तवादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाचनप्रामाण्यस्येति, 'भगवते त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेया, तद्वचनमपि तथेति, अथवा 'तेणं'ति अनेनोपोद्घातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमम्प्रभृतिभ्यो दोषेभ्यो निर्ग
दीप
अनुक्रम
धर्ममयैरतिमुन्दरैः कारणगुणोपनीतैः । प्रहादयच मनः शिष्यं नोदयखाचार्यः ॥ १॥ २ सर्वे प्राणाः प्रियायुधोऽप्रियवधाः सुखावादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् . ३ वृष्टेऽपि दोणमेघे न कृष्णभूमालुठति उदकं । प्रहणधारणसमर्थे एवं देयमच्छित्तिकारिणि ।। १॥ ४ भाचार्वे सूत्रे Pाच परिवादः सूत्राविधः । अन्येषामपि च हानिः स्पृष्यापि न दुग्धदा पन्ध्या ॥१॥
~25