________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१२५]
दीप अनुक्रम [१३३]
व्यमापनमिति ?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, यतः-"अधिकारिवशाच्छाने, धर्मसाधनसंस्थितिः।। व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः॥१॥" तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्-"एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाच्युच्छित्त्या नियमादपवर्गबीजमिति ॥१॥" तथा "भण्णा जिणपू- याए कायवहो जाति होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥१॥ असदारंभपवत्ता जंच गिही तेण तेसिं विनेया। तन्निवित्तिफलच्चिय एसा परिभावणीयमिदं ॥२॥” इति, दानाधिकारे तु श्रूयते द्विविधाः] श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तम्-"संविग्गंभावियाणं लोद्धयदिइंतभावियाणं च। मोत्तूण खेसकाले भावं च कहिंति सुद्धन्छ । १॥” इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावि-1 तास्वीचित्येनेति, तच्चेदम्,-"संथरणंमि असुद्धं दोण्हवि गेण्हन्तदेंतयाणऽहियं । आउरदिहतेणं तं चेव हितं असंथ-11 रणे ॥१॥" इति, तथा "णायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुयं" इत्यादि, कचित् “पाणे अतिवायित्ता मुसं वयित्ते"त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्वाप्रत्ययान्तता वा ब्या-18
मायते जिनपूजायो यपि कथंचित्कायनधो भवति तथापि सा परिशुद्धा गृहिणां कूपोदाहरणदास्तात् ॥१॥ असदारंभप्रवृत्ता बच गृहिणरतेन तेषां विज्ञेया समितिफलैब एषा परिभावनीयमेतत् ॥ २॥ २ संबिमभाषितानां मुन्धकरणान्तभाविताना र क्षेत्रकाली भाचे च मुक्वा शुखमुञ्छ कथयन्ति (देशयन्ति) ॥१॥३ संस्करणे योरपि गृहणदतोरहितमाळ भातुरष्टान्तेन तदेवासस्तरणे हितं । (देशादिभेदात्) ॥१॥ ४ न्यायागतानां कल्पनीयानां अभपानादीनां द्रव्याणां देशकालघासत्कारकमयुतं (दान).
wwwwjanmalay
प्राणातिपातादित्वात् अल्पार्निबन्धन्त्वं
~229~