________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वृत्तिः
प्रत सूत्रांक [१२५]
दीप अनुक्रम [१३३]
श्रीस्थाना- प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात, तथा स्थानसूत्र- ल'समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडि-४ काध्ययने
लाभेमाणस्स किं कज्जइ?, गोयमा!, बहुतरिया से निजरा कजइ, अप्पतराए से पावे कम्मे कजईत्ति भगवतीवच- उद्देशः १
नश्रवणादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापवहुनिर्जरानिवन्धनस्थानुष्ठानस्य क्षुल्लकभवन- सू०१२५ ॥१०९॥
हणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात् , अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृपावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाञ्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रामुकदानं ततो निरुपचरितैबाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति?, नैवम्, अप्रासुकेनेति
तत्र विशेषणस्यानर्थकत्वात् , प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम्-"समणोवासयस्स | शाण भंते ! तहारूवं असंजतअविरयअपडिहयअपञ्चक्खायपावकम्मै फासुएण वा अफासुएण वा एसणिजेण वा अणेसणिजेण वा असण ४ पडिलाभेमाणस्स किं कजइ, गोयमा, एगंतसो पाचेकम्मे कज्जइ, नो से कार निजरा कज्ज-IN "त्ति, यच्च पापकर्मण एव कारणं तेदल्पायुष्टाया अपि कारणमिति, नन्वेवं प्राणातिपातमृषावादावमासुकदानं च कर्त्त
१ बुज्यते. २ श्रमणोपासकेन भदन्त ! तथारू भ्रमण वा माहनं वापासुकेनानेषणीवेनाशनपानसाबिमखादिमेन प्रतिकाभवता कि क्रियते !, गौतम || बहुतरा तेन निर्जरा कियतेऽल्पतरं तेन पापकर्म कियते ३ श्रमणोपासकेन भदन्त। तधारूर असंयताविरताप्रतिहताप्रसाख्वातपापकर्माण प्रामुकेन वाऽप्रामुकेन ॥१० ॥ या एषणीयेनानेषणीयेन वा अनादिना प्रविलम्भयता कि क्रियते?, गौतम! एकान्तवः पापकर्म कियते न तेन काचिनिर्जरा कियते ॥ ४ बहुनिर्जरासाधनस्वेऽपि अल्पस. ५ सरागसंथमनिर्वबंदीशुभायुष्यापेक्षया. ६ अप्रासुकादिवानं.
SAKACREAK
ACC
प्राणातिपातादित्वात् अल्पार्निबन्धन्त्वं
~228~