________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१२५]
दीप अनुक्रम [१३३]
हा अश्यते-भुज्यते इत्यशन च-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निवृत्तं खादनार्थं तस्य निर्व-12
यमानत्यादिति खादिम च-भक्तीदि स्वादन स्वादः तेन निर्वृत्तं स्वादिम दन्तपवनादीति समाहारद्वन्दस्तेन, गा-13 थावान-"असणं ओदणसत्तुगमुग्गजगाराइ खजगविही य । खीराइ सूरणादी मंडगपभिती य विनेयं ॥१॥पाणं | सोवीरजयोदगाइ चित्तं सुराइयं चैव । आउक्काओ सब्बो ककडगजलाइयं च तहा ॥ २॥ भत्तोस दंताई खजूरं नालिकेरदक्खाई। ककडिगंवगफणसादि बहुविहं खाइमं नेयं ॥३॥ देतवर्ण तंबोलं चित्तं अजगकुहेडगाई य । महपिप्पलि| संठादी अणेगहा साइम होइ॥४॥” इति, प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया | कर्म कर्वन्तीति प्रक्रमः, 'इथेएहिंति इत्येतेः प्राणातिपातादिभिरुक्तप्रकारखिभिः स्थान: जीवा अल्पायुष्टया कर्म प्रकु
वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्वन्धनिवन्धनत्वेन तस्काभारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतनयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याघारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुलकभ
वग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् , अतः कथमभिधीयते-सविशेषणप्राणातिपातादिवती जीव आकाक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे
wwwjangalraya
'अशन, पान, खादिम, स्वादिम' शब्दस्य व्याख्या, प्राणातिपातादित्वात् अल्पायुर्निबन्धन्त्वं
~227~