________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
AGAR
काध्ययने
सूत्रांक
सू०१२५
[१२५]
दीप
श्रीस्थाना- पाणे अतिवातित्ता भवद मुसं बहत्ता भवद तहारूवं समणं वा माहणं वा हीलेत्ता णिविता खिसेत्ता गरहित्ता अवमाणित्ता
३ स्थानअसूत्र
अन्नयरेणं अमणुनेणं अपीतिकारतेणं असण. पडिलाभेत्ता भवइ, इचेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअचाए फम्म पगरेंति । तिहिं ठाणेहिं जीवा सुभदीहाउअचाते कम्मं पगरेंति, सं०-जो पाणे अतिवातिचा भवइ णो मुसं ववित्ता भ
उद्देशः १ यह तहारूवं समणं चा माहणं वा चंबित्ता नमंसित्ता सकारिता समाणेत्ता कल्लाणं मंगल देवतं चेतितं पजुवासेत्ता मणु॥१०८॥
श्रेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इचेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम
पगति । (सू० १२५) 'तिहिं ठाणहि इत्यादि, त्रिभिः 'स्थानैः' कारणैः 'जीवाः' प्राणिनः 'अप्पाउयत्ताएत्ति अल्पं-स्तोकमायु:-जी-18 वितं यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टाय तदर्थं तन्निबन्धनमित्यर्थः, कर्म-आयुष्कादि, अथवा अल्पमायु:|जीवितं यत आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं 'प्रकुर्वन्ति' बनन्तीत्यर्थः, तद्यथा-प्राणान्' प्राणेनोऽऽतिपातयितेति 'शीलार्थतन्नन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति,18 एवं मृषावादं वक्ता यश्च भवति, तथा-ताकारं रूपं-स्वभावो नेपथ्यादि वा यस्य स तथारूपः दानोचित इत्यर्थः, |तं श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मू-की दालगुणधरस्तं, वाशब्दी विशेषणसमुच्चयाओं, प्रगता असवः-असुमन्तः प्राणिनो यस्मात् तमासुकं तनिषेधादप्रासुकं 51
सचेतनमित्यर्थः तेन, एष्यते-गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं-कल्प्यं तनिषेधादनेषणीयं तेन,
अनुक्रम [१३३]
For
Pro
जीव, कर्म, प्राण, रूप, श्रमण, अप्रास्क, अनेषणीय आदि शब्दानाम् व्याख्या
~226~