________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१२४]
दीप अनुक्रम [१३२]
-"जुजणकरणं तिविहं मणवतिकाए य मणसि सञ्चाइ । सहाणे तेसि भेओ चर चउहा सत्तहा चेव ॥१॥" इति ॥ प्रकारान्तरेण करणवैविध्यमाह-'तिविहे' इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईनं तस्य कृति:-करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेषः-संरम्भकरणं पृथिव्यादिविषयमेव मनःसइक्लेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह च--"संकैप्पो संरंभो परितावकरो भवे समारंभो । आरंभो सह- वओ सुद्धनयाणं तु सव्धेसि ॥ १॥" इति ॥ इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशमाह-निरन्तर मित्यादि, सुगम, केवलं संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह
तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम पगरिति, तं०-पाणे अतिवातित्ता भवति मुसं वइचा भवइ तहारूवं समणं वा माहणं वा अफासुगणं असणिज्जेणं असणपाणखाइमसाइमेणं पडिलामित्ता भवइ, इचेतेहि तिहि ठाणेहि जीवा अ. पाउअत्ताते फम्म पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्म पगरेंति, तं०-णो पाणे अतिपातिता भवद णो मुसं वतित्ता भवति तथारूवं समर्ण वा माहणं वा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवद, इथे तेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्म पगरेंति । तिहिं ठाणेहिं जीवा असुभदीहाध्यत्ताए कम पगरेंति, संजधा
१युशनकरगं विविध मनोवाक्कायेषु मनति सत्यादि सास्थाने तेषां भेदः चतुओं चतुओं कायः सप्तधा चैत्र ॥१॥ २ संकल्पः संरभः परितापकरो भवेत्समारंभः । आरंभ उपद्रवतः शुद्धनवानान्तु सर्वेषां ॥१॥
ACTOR
~225