________________
आगम
(०३)
प्रत
सूत्रांक
[१२४]
दीप
अनुक्रम [१३२]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाजसूत्रवृत्तिः
॥ १०७ ॥
केण, आहारकमिश्रस्तु साधिताहारक कायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्ग्रहोऽस्य- "सचं १ मोसं २ मीसं ३ असक्षमोसं ४ मणो वती चेवं ८ । काओ उराठ १ चिकिय २ आहारग ३ मीस ६ कम्मइगो ७ ॥ १ ॥” इति ॥ सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु चतुर्विंशतौ पदेषु तमतिदिशन्नाह— 'एवमित्यादि, कण्ठ्यं, नवरमतिप्रसङ्गपरिहारायेदमुक्त – “विगलिंदिय वजाणं"ति तत्र विकलेन्द्रियाः- अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि, कण्ठ्यं, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवन हेतुकर्तृभूतेन यद् व्यापारणं प्रयोजनं स प्रयोगः मनसः प्रयोगो मनःप्रयोगः, एवमितरावपि, ' जहे' त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह- 'तिविहे करणे' इत्यादि कण्ठ्यं, नवरं कियते येन तरकरणं-मननादिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्गात इति भावः तत्र मन एव करणं मनःकरणमेवम् इतरे अपि, 'एच' मित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्यभिहितमिति नार्थभेदोऽम्बेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शमात्, तथाहि -योगः पञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि - "कतिविहे णं भंते! पओगे पन्नत्ते, गोतमा ! पनरसविहे" इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि १] सत्यं षा मित्र असल्याषा मनो वचोऽपि चैवं काय औदारिकवैकियाहारकमिश्राः कार्मण इति ॥ १॥
Education intamannal
योगस्य व्याख्या एवं भेद-प्रभेदाः
For Personal & Prahe Only
~ 224~
३ स्थान
काध्ययने
उद्देशः १
सू० १२४
॥ १०७ ॥
www.scary.