________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
सपना जवना मातलम-
इस्थान
प्रत
सूत्रवृत्तिः
सूत्रांक
॥११
॥
[१२५]
ख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं पातेलम्भ्य अल्पायुष्टया कर्म वनन्तीति प्रक्रमः, शेष तथैव, अथवा प्रतिलम्भ-18| नस्थानकस्यैवेतरे विशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा--अहो साधो! स्वार्थसिद्धमिदं भ- काध्ययने कादि कल्पनीयं वो न शङ्कर कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमा, इह च द्वयस्य विशेषणत्वेन
उद्देशः१ एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीराथे चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति ॥ अल्पायुष्कताका-15
आप भावनायामात ।। अल्पायुष्कताका-15सू०१२५ रणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह-'तिही'त्यादि प्राग्वदवसेयम् , नवरं 'दीहाउयत्तापत्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपातविरल्यादीनां दीर्घायुषः शुभस्यैव निमित्तस्वाद, उक्त। च-"महब्वय अणुब्बएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मदिही य जो जीवो ॥१॥" तथा, "पयईएँ तणुकसाओ दाणरओ सीलसंजमविहूणो । मझिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥२॥" देवमनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं-"समणोवासयस्स णं भंते! तहारूवं समर्ण वा २ फासुएसणिज्जेणं असण ४ पडिलामेमाणस्स किं कजइ, गोयमा!, एगंतसो निज्जरा कज्जा, णो से केइ पावे कम्मे कजइ२” इति, यच निर्जराकारणं तच्छुभदीपोंयुःकारणतया न विरुद्धं, महाव्रतबदिति । अनन्तरमायुपो दीर्घताकारणान्यु
१ महानतरणुनतेध बालतपोऽकामनिर्जया च देवायुर्निवशाति सम्यग्दृधिश्च यो जीनः ॥ १॥ प्रकृत्या तनुपायो दागरतिः कीलयमविहीनः मध्यमगुणयुको मनुजायुर्वनाति जीवः ॥ १॥ २ श्रमणोपासकेन भदन्त ! तयारूपं धमणं वा माहनं वा प्रासुकैपणीयेनाशनादिना ४ प्रतिलम्भयता कि कियते ।, गौतम ।।
| |११०॥ एकान्ततो निर्जरा कियते न तेन किंचिदपि पापकर्म क्रियते ॥
दीप अनुक्रम [१३३]
20-NCOM
प्राणातिपातादित्वात् अल्पार्निबन्धन्त्वं
~230~