________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
S
सूत्रांक
[१२३]
दीप अनुक्रम [१३१]
655555
-दिव्ये माणुरसते तिरिक्खजोणीते, तओ मेहुणं गच्छंति ०-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति
०-इत्थी पुरिसा णपुंसगा (सू० १२३) 'तिथिहा परी'त्यादि, कण्ठ्यम् , नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, फिम्'अण्णे देवेत्ति अन्यान् देवान्-अल्पर्धिकान् तथाऽन्येषां देवीनां सत्का देवीश्चाभियुज्याभियुज्य-आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति-परिभुते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम् , मनुष्येष्वपि तथा श्रवणात्, न चात्राथै नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेका क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ?-आत्मना विकृत्य विकृत्य परिचारणायोग्य विधायेति तृतीयं, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनाम्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पद्धिकदेवविशेषस्वामिकत्वादिति ॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह-'तिविहे मेहुणे' इत्यादि कण्ठवं, मवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुन, नारकाणां तन सम्भवति द्रव्यत इति चतुर्थं मास्त्येवेति नोक्तम् ॥ मिथुनकर्मण एव कारकानाह-'तो' इत्यादि कण्ठ, तेषामेव भेदानाह'तओ मेहुण'मित्यादि, कण्ठ्यं, नवरं सयादिलक्षणमिदमाचक्षते विचक्षणा:-"योनि १ सुंदुत्व २ मस्थैर्य ३, मुग्धवं ४
AREucatunintimatel
wwwjangalray
~221~