________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
40-
प्रत सूत्रांक [१२०-१२१]
वृत्तिः
4-45
दीप अनुक्रम [१२८
श्रीस्थाना- काणामपि, यत उक्तम्-"संखा पुण सुरवरतुल्ल"त्ति, कतिसञ्चितादिकमर्थमसुरादीना दण्डकोक्तानामतिदिशमाह
३ स्थान'एवं मित्यादि, 'एव'मिति नारकवच्छेपाश्चतुर्विशतिदण्डकोक्का वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता
काध्ययने अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च-"अणुसमयमसंखेज्जा संखेज्जाऊय-3
उद्देशः१ तिरियमणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥ १ ॥ एगो असंखभागो वट्टा उबट्टणोववायमि । एगनि
|सू०१२२ गोए निच्चं एवं सेसेमुवि स एव ॥२॥" इति । अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना | देवानां सामान्येन परिचारणाधर्मनिरूपणायाह
तिविहा परियारणा पं० सं०-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिमुंजिय २ परियारेति, अप्पणिजिमाओ देवीओ अनि जिव २ परियारेति, अप्पाणमेव अप्पणा विउब्विय २ परियारेति १, एगे देवे णो अरे देवा णो अण्णेसि देवाणं देवीभो अभिमुंजिय २ परियारेति अत्तणिजिआओ देवीओ अमिजुंजिय २ परियारेट अप्पाणमेव अप्पणा विडविय २ परियारेति २, एगे देवे णो अन्ने देवा णो अण्णेसि देवाणं देवीओ अभिजुंजिय २ परितारेति णो अप्पणिजिताओ देवीओ अभिमुंजिय २ परितारेति अप्पाणमेव अप्पाणं विउविव २ परितारेति३, (सू० १२२) । तिविहे मेहुणे पं० २०
१सया पुनः सुरक्रतुल्या (नारकाणा). २ अनुसमयमसपाता: सवेयायुषस्तु तिर्यो मनुष्याच एकेनिद्रयेषु गच्छेयुः आरादीशानादेवाय ॥१॥ ॥१०५॥ काएकोऽसभागो वर्तते उगर्लनोपपाते एकस्मिनिगोदे नित्यं एवं शेषेप्यपि स एव ॥ २ ॥
-१२९]
ॐ
~220~