________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [१२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
३ स्थानकाध्ययने
सूत्रांक
वृत्तिः ॥१०॥
सू०१२४
[१२३]
दीप अनुक्रम [१३१]
क्लीयता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥१॥ मेहनं १ खरता २ दाय ३, शौण्डीर्य ४ श्मनु ५ धृष्टता ६ । स्त्रीकामिते ७ ति लिङ्गानि, सप्त पुंस्वे प्रचक्षते ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३॥" तथाऽन्यत्राप्युक्तम्-"स्तनकेशवती स्त्री स्याद् , रोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥१॥” इत्यादि । एते च योगवन्तो भवन्तीति योगप्ररूपणायाह
तिविहे जोगे पं० त०-मणजोगे वतिजोगे कायजोगे, एवं रविवाणं विगलिंदियवजाणं जाव वेमाणियाणं, तिविहे पओगे ५००-मणपओगे बतिपओगे कायपओगे, जहा जोगो विगलिंदियवजाणं तधा पओगोऽवि, तिविहे करणे ५०, तं.--मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे पं० २०-आरंभकरणे
संरंभकरणे समारंभकरणे, निरंतरं जाव वेमाणियाण (सू. १२४) तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः, आह च-"जोगो वीरियं धामो उच्छाह परकमो तहा चेढा । सत्ती सामत्थंति य जोगस्स हवंति पज्जाया ॥१॥" इति, स च द्विधा-सकरणोऽकरणश्च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुजानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन कैम्म जोगनिमित्तं चाईत्ति वचनात् युङ्क्ते
१ गोगो वीर्य स्थाम उत्साहः पराक्रमस्वथा चेष्टा । शतिः सामन्यमिति च योगस्य भवन्ति पर्यायाः ॥1॥ २ फर्म योगनिमित्तं बध्यवे
॥१०६॥
~222~