________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- झसूत्रवृत्तिः
DAR
सूत्रांक
॥१०४॥
[११९]
दीप
युक्तत्वाद् भावेन्द्रताऽवसेयेति । उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह-तओ स्थानइंद'त्यादि, भाविताथै, नवरं देवा-वैमानिका ज्योतिष्कवैमानिका वा रूढः असुरा:-भवनपतिविशेषा भवनपतिभ्यन्तरा काध्ययने वा सुरपयुदासात्, मनुजेन्द्रः-चक्रवत्यादिरिति ॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणा-8|उद्देशः१ | निरूपणायाह
सू०१२१ तिविहा विष्वणा पं० २०-माहिरते पोग्गलए परियातित्ता एगा विकुल्वणा बाहिरए पोमाले अपरियादित्ता एगा विकुब्वणा बाहिरए पोग्गले परियादित्तावि अप्परियादित्तावि एगा विकुचणा, तिचिहा विगुब्वणा पं० १०-अभंतरए पोग्गले परियाइत्ता एगा विकुल्वणा अन्भंतरे पोगले अपरियादित्ता एगा विकुब्वणा अभंतरए पोगले परियातित्तावि अपरितादित्तावि एगा विकुब्बणा, तिविदा विकुव्वणा पं० २०-बाहिरभंतरण पोग्गले परिवाइचा एगा विकुव्वणा बाहिरमंतरए पोग्गले अपरियाइत्ता एगा विगुब्वणा बाहिरभंतरए पोमा परियाइत्तावि अपरियाइत्तावि एगा विउवणा । (सू० १२०) तिबिहा नेरइया पन्नत्ता सं०-कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिदियवज्जा जाव
वेमाणिया (सू० १२१) 'तिविहे'त्यादि सूत्रत्रयी कण्ठ्या, नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवतिनो वैक्रियसमुद्घातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधा-ICI॥१४॥ रणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा-भूषाकरणं,
COM
अनुक्रम [१२७]
ForParamasPrvammoni
इंद्र शब्दस्य व्याख्या एवं निक्षेपा:, 'विकुर्वणा' शब्दस्य अर्थ:
~218~