________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
5
वृत्तिः
सूत्रांक
%
20-
[११९]
XNXRA
%
---
श्रीस्थाना-बाभावेन्द्रापेक्षया अप्रधानत्वाच्छादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थान-१३ स्थानसूत्र- कामुरोधान्नोक्का, तलक्षणं चेदम्-भावम्-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति | काध्ययने
भावः स चासाविन्द्रश्चेति भावेन्द्रः, यदाह-भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वरिन्द्रादिवदि- उद्देशः१ हेन्दनादिक्रियानुभवात् ॥१॥" स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः,
सू०११९ ॥१०३॥
कथमिन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते १, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानमवगमो भाव इत्यनान्तरम् , तत्र 'अर्थाभिधानप्रत्ययास्तुल्पनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं, घटः, किमयमाह?, घटशब्द, किमस्य ज्ञानं ?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिको ज्ञाता तलक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात् , प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद् , आकाशवत्, न चानलः सर्व एव दहनाधर्थक्रियाप्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, नोआगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्धज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव च विव|क्षितत्वात् , अथवा तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एवं केवलो न चानागम इत्यतो मिश्रवचनत्वात् नोशब्दस्य नोआगमत इत्याख्यायत इति । ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च
--
दीप अनुक्रम [१२७]
-
360%
इंद्र शब्दस्य व्याख्या एवं निक्षेपा:
~216~