________________
आगम
(०३)
प्रत
सूत्रांक
[११९]
दीप
अनुक्रम
[१२७]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [१], मूलं [११९]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
*6*5646
एतदुक्तं भवति - इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रकारणत्वात् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः, तथा भन्यो-योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं भव्यशरीरं तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमन्त्र भावार्थो भाविनीं वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद्वालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत् उक्तञ्च मङ्गलमधिकृत्य – “मंगलपयत्थ जाणयदेहो भव्यस्स वा से जीवोवि। णोआगमओ दव्वं आगमरहिओत्ति जं भणितं ॥ १ ॥” इति ज्ञशरीर भव्यशरीरव्यतिरिकद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रयत्, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तचोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत्, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, भव्यशरीरद्रव्येन्द्रवत् स चावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको वृद्धायुष्कोऽभिमुखनाम गोत्रश्चेति तत्र एकस्मिन् भवे तस्मिन्नेवातिकान्ते भावी एकभविको योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्वन्धानन्तरं बद्धमायुरनेनेति व द्वायुरुच्यते स चोत्कर्षतः पूर्वकोटी त्रिभागं यावद्, अस्मात्सरतः आयुष्कबन्धाभावात्, तथा अभिमुखे-संमुखे जघ - न्योत्कर्षाभ्यां समयान्तर्मुहर्त्तानन्तरभावितया नामगोत्रे इन्द्रसबन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरा दि १ मंगलपाशादेो भव्य वा सजीवोsपि (देह) । नो आगमतो द्रव्यं आगमरहित इति यद्भणितं ॥ १ ॥ २ सजीवोति
Education Intemational
इंद्र शब्दस्य व्याख्या एवं निक्षेपा
For Personal & Praunty
~215~
www.january.or