________________
आगम
(०३)
प्रत
सूत्रांक [११३
-११८]
दीप अनुक्रम [१२१
-१२६]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [४].
मूलं [११८]
स्थान [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना#सूत्रवृत्तिः
॥ १०० ॥
आह
आउयं वोच्छं । दाहिणदिवपलियं दो देखूणुत्तरिहाणं ॥ १ ॥”ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, च--"दर्स भवणवणयराणं वाससहस्सा ठिई जहन्नेणं । पलिओवममुकोसं अंतरियाणं वियाणिज्जा ॥ १ ॥” इति शेषं सुगमम्, नवरं सौधर्मादिष्वियं स्थितिः- “दो १ सौहि २ सच ३ साही ४ दस ५ चोदस ६ सत्तरे व ७ अयराई। सोहम्मा जासुको तदुवरि एकेकमारोवे ॥ २ ॥” इति इयमुत्कृष्टा, जघन्या तु "पॅलियं १ अहियं २ दो सार ३ साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एकेकमारोवे ॥ ३ ॥” इति । देवलोकप्रस्तावात् ख्यादिद्वारेण देवलोकद्विस्थान कावतारं सप्तसूत्र्याऽऽह - 'दोस्रु' इत्यादि, कल्पयोः - देवलोकयोः खियः कल्पस्त्रियो- देव्यः, परतो न सन्ति शेषं कण्ठ्यमिति १, नवरं 'तेउलेस'त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च---' --" किन्हौ नीला काऊ तेऊलेसा य भवणवंतरिया । जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ॥ १ ॥” इति, 'कायपरियारग'त्ति परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्तवेदोपतापा भव
-
१ आयुः वक्ष्ये दाक्षिणात्यानां सार्वपत्यं देशोने द्वे उत्तराणां ॥ १ ॥ २ भवनव्यन्तरयोदश वर्षसहस्राणि जघन्येन स्थितिः पत्योपममुत्कृष्टं व्यन्तराणां विजानीयात् ॥ १ ॥ २ द्वे साधिके सप्त साधिकानि यश चतुर्दश सप्तदश सागरोपमाणि सौधर्मायावच्छुकः तदुपर्येकैकमारोपयेत् ॥ १ ॥ ४ पश्यं अधिकं द्वे साधिके सागरे सप्त दश च चतुर्दश च सप्तदश सहस्रारे तदुपके कमारोपयेत् ॥ १ ॥ ५ कृष्णनीलकापोतते जोश्याच मवनव्यन्तराः । ज्योतिषखोधर्मेशानेषु तेजोलेश्या ज्ञातव्याः ॥ १ ॥
Education intemational
देवानाम् परिचार- विषयक चर्चा:
For Personal & Pre Use Only
~210~
२ स्थानकाध्ययने उद्देशः ४ सू० ११८
॥ १०० ॥