________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[११३
562
-११
लेस्सा पन्नत्ता, तं०-सोहम्मे चेव ईसाणे चेव (सू० ११५) दोसु कप्पेसु देवा कायपरियारगा पं० त०-सोहम्मे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा पं० सं०-सणकुमारे चेव माहिदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पं० सं०-भलोगे व लंतगे घेव, दोसु कप्पेसु देवा सहपरियारगा पं० २०-महामुके घेव सहस्सारे चेक, दो इंदा मणपरियारगा पं० तं०-पाणए चेव अशुए चेव (सू० ११६) जीवा णं दुद्वाणणिव्यत्तिए पोग्गले पावकम्मताए चिणिसु वा चिर्णति वा चिणिस्सति वा, ०–तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिए चेव, एवं वचिणिंसु वा उबचिणति वा उवचिणिस्संति वा, वर्षिसु वा बंधति वा बंधिस्संति वा, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा, बेसु वा वेदेति वा वेदिस्संति वा, गिजारिंसु वा णिजरिति वा णिजरिस्संति वा (सू० ११७) दुपएसिता खंधा अशंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अर्णता पन्नत्ता (सू० ११८) उहे ।।
शकः ४॥ दुहाणं समत्तं ।। 'असुरे'त्यादि, असुरेन्द्री-चमरवली तद्वर्जितानां [तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद् , अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां चे] भवनवासिना | देवानामुत्कषतो दे पल्योपमे किश्चिदूने स्थितिः प्रज्ञप्ता, उक्तच-"चमर १ बलि २ सार ३ महियं ४ सेसाण सुराण
१चमरवली तर्जितानामन्येषा भवनवासिनां देवानां अनुरेन्वनर्णनात् नागकुमारादीन्द्राणामित्यर्थः उत्कर्षलो वे प्र. भवनेषु दक्षिणार्धापतीनामिसादिवचनात सम्बगेषोऽपि पाठा, २ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीपितमेतत् चमरचलिनोः सागरमधिक व शेषाणां सुराणां
-256458
+-
दीप अनुक्रम [१२१-१२६]
--
-
wwwjangalraya
~209~