________________
आगम
(०३)
प्रत
सूत्रांक
[१०८]
दीप
अनुक्रम
[११६]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [२], उद्देशक [४], मूलं [१०८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ]
श्रीस्थानानसूत्र
वृत्तिः
॥ ९८ ॥
लुप्पलसमा वनेणं पं० [सं० गुणिसुब्बए चैव अरिट्ठनेमी चेन, दो तित्थवरा पियंगुसामा बत्रेणं पं० [सं० मही चेक पासे चेन दो सित्ययरा पउमगोरा वजेणं पं० [सं० पटमप्प चैव वासुपूज्ने चेष, दो तित्थगरा चंदगोरा वनेणं पं० नं० - चंदप्पमे चैव पुष्पदंते चेव ( सू० १०८ ) 'बिहे' त्यादि सूत्रत्रयं कण्ठ्यं, नवरं मूर्च्छा-मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिः वर्त्तनं रूपं प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया का, एवं द्वेषवृत्तिका द्वेषप्रत्यया बेति ॥ मूर्च्छापातकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह -- 'दुविहे 'त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरं आराधनमाराधना - ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः- साधवस्तेषामियं धार्मिकी सा चासावाराधना धार्मिकाराधना, केवलिनां श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवढिकाराधनेति । 'सुपधम्मे' त्यादौ विषयभेदेनाराधनाभेद उक्तः, 'केवलि आराहणे'त्यादी तु फलभेदेनेति, तत्र अन्तो भवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात् एषा च | क्षायिकज्ञाने केवलिनामेव भवति । तथा 'कल्पेषु' देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः अथवा कल्पाश्च-सौधर्मादयो विमानानि च तदुपरिवर्त्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः- उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोछा परम्परया तु भवान्तक्रियाऽनुपातिन्येवेति । ज्ञानाद्याराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा
For Personal & Private Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~206~
२ स्थान
काध्ययने उद्देशः ४ सू० १०८
॥ ९८ ॥