________________
आगम
(०३)
प्रत
सूत्रांक [१०५ ]
दीप
अनुक्रम
[११]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) मूलं [१०१]
स्थान [२], उद्देशक [४]. पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
- -
सोहणमसोहणाई इडाणिद्वाई लोयस्स ॥ ३ ॥ इति, शुभं तीर्थंकरादि अशुभम् - अनादेयत्वादीति, पूज्योऽयमित्यादि| व्यपदेशरूपां गां वाचं त्रायत इति गोत्रं स्वरूपं चास्येदम्-- "जहें कुंभारो भंडाई कुणई पुजेयराई लोयस्स । इय गोयं कुणइ जियं लोए पुज्जेयरावस्थं ॥ १ ॥” इति, उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतं, जीवं चार्थसाधनं चान्तरा एति - पततीत्यन्तरायम् इदं चैवं – “जह राया दाणाई ण कुणई भंडारिए विकूलंमि । एवं जेणं जीवो कम्मं तं अंतरायंति ॥ १॥" 'पपन्नविणासिए चेव त्ति प्रत्युत्पन्नं वर्त्तमानलब्धं वस्त्वित्यर्थी विनाशितम् उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्सन्न विनाशि चैवः समुच्चये, इत्येकम्, अन्यञ्च पिधत्ते च-निरुणद्धि च आगामिनो- लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति क्वचिदागामिपथानिति दृश्यते, कचिच्च आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाष्टविधं कर्म मूर्च्छाजन्यमिति मूर्च्छास्वरूपमाह
दुविहा मुच्छा पं० [सं० पेज्जवत्तिता चैव दोसवत्तिता चेव, पेजवचिया मुच्छा दुविहा पं० सं०माए चैव लोने चेव दोसवत्तिया मुच्छा दुविहा पं० तं० – कोहे चेत्र माणे चेव (सू० १०६) दुविहा आराहणा पं० तं धम्मि ताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० तं० सुगधम्माराहणा चैव वरित्तधम्माराहणा चेव, केवलिराद्दणा दुविधा पं० तं० अंतकिरिया चैव कष्पविमाणोववत्तिआ चैत्र ( सू० १०७) दो तित्थगरा नी
"
१ शोभनाम्यशोभनानीष्टान्यनिष्ठानि लोके ॥ १ ॥ २ यथा कुम्भकारो भांडानि करोति पूज्येतराणि लोकस्य एवं गोत्रं करोति जीवं लोके पूज्येतरावस्थं ३ यथा राजा दानादि न करोति भांडागारिके विकूले। एवं येन जीवः कर्म तदन्तरायमिति ॥ १ ॥
॥ १ ॥
For Personal & Pre Only
~205~