________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
२ स्थानकाध्ययने उद्देशः४ सू०१०५
सूत्रांक
[१०५]
दीप
श्रीस्थाना- कम्मं । तं पडिहारसमाणं दसणवरणं भवे जीवे ॥ १ ॥” इति, 'एवं चेव'त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्श- सूत्र- नावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापश्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति, तथा वेद्यते-अनु-
भूयत इति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात्, इतरत्-एतद्विपरीतम् , आह च ॥९७॥
-"महेलित्तनिसियकरवालधार जीहाएँ जारिस लिहणं । तारिसयं वेयणियं सुहदुहउप्पायर्ग मुणह ॥१॥" इति, मोह- यतीति मोहनीयं, तथाहि-"जहै मज्जपाणमूढो लोए पुरिसो परव्वसो होइ । तह मोहेणवि मूढो जीबो उ परव्वसो होइ ॥१॥" इति, दर्शनं मोहयतीति दर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्र-सामायिकादि मोहयति यत्कपाय १६ नोकषाय ९ भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपं च "र्दुक्खं न देइ आउँ नविय सुहं देइ चउसुवि गईसुं । दुक्खसुहाणाहारं धरेइ देहडियं जीयं ॥ १ ॥” इति । अद्धायु:-कायस्थितिरूपं, भावना तु प्राग्वत्, भवायुर्भ- वस्थितिरिति, विचित्रपर्यायैनमयति-परिणमयति यजीव तन्नाम, एतत्स्वरूपं च 'जैह चित्तयरो निजणो अणेगरूवाई कुणइ रुवाई । सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं ॥१॥ तह नामंपिहु कर्म अणेगरूवाई कुणइ जीवस्स ।।
१ यत्कम्म । तत्प्रतीहारसमानं दर्शनावरणं भवेनीचे ॥१॥२ मधुलिप्तनिशितकरवालधाराया जिया यादर्श लिइन । तादृशं वेदनीयं सुखदुःखोत्पादक। जानीत ॥१॥ ३ यथा मद्यपानमूढो लोके पुरुषः परवशो भवति । तथा मोहेनापि मूढो जीवन परवशो भवति ॥1॥ ४ दुःख न ददायुः नापि च मुखं
ददाति चतसष्यपि गतिषु । दुःखसुखयोराधारं धारयति देहस्थितं जीवं ॥१॥ ५ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि । शोभनान्यचोभनानि लचोक्षायचोक्षाणि वर्णैः ॥१॥ तथा नामाप्येव कर्मानेकानि रूपानि करोति जीवस्य ।
अनुक्रम [११३]
~204~