________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१०५]
दीप
'माणे त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम् , आह च–“सरजग्गयससिनिम्मलयरस्स४ जीवस्स छायणं जमिह । णाणावरणं कम पडोवर्म होइ एवं तु ॥१॥" देश-ज्ञानस्थाऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम् , सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हि आदित्यकल्पस्य केवलज्ञान-12 रूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु धनातिच्छादितादित्वेषप्रभाक-8 ल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च-“केवलणाणावरणं १दसण छक च मोहबारसगं । [अनन्तानुबन्ध्यादीत्यर्थः] ता सम्बधाइसन्ना भवंति मिच्छत्तवीसइमं ॥१॥"ति, अथवा देशोपघातिसौंपघातिफडकापेक्षया देशसर्वावरणत्वमस्य, यदाह-"मैतिसुयणाणावरणं दसणमोहं च तदुवघाईणि । तप्फ-1 डुगाई दुविहाई देससब्बोवघाईणि ॥ १ ॥ सब्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए । समए अणंतेहिं ॥२॥ पढम लहइ नगारं एकेक बन्नमेवमन्नपि । कमसो विसुज्झमाणो लहइ समत्तं नमोकारं ॥३॥" इति, तथा दर्शन-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयं, उक्तं च "दसणसीले जीवे दसणघायं करेइ जं|
शरगतशशिनिर्भलतरस्य जीवस्यापछादनं यदिह । ज्ञानावरणं कर्म पटोपनं भवत्येवमेव ॥ १॥२ केवलज्ञानापरणं दर्शनषठं च मोहद्वादशक । ताः सर्वपातिसंहाः भवंति मिथ्यात्वं विधातिसमं ॥१॥ ३ मतिश्रुतज्ञानावरण दर्शनमोहच तदुपधातीनि । तत्रूपकानि विविधानि देशसर्वोपघातीनि ॥१॥ सर्वेषु सर्वचातिपुरतेषु देशोपचातिनां च । भागमुव्यमानः समये समयेऽनन्तैः ॥ १॥ प्रथमं लभते नकार एकै वर्णमेवमन्यमपि । कमशो विशुज्यमानो समते संपूर्ण । नमस्कार ॥१॥ ४ दर्शनशीले जीवे दर्शनधासं करोति
अनुक्रम [११३]
स्था०१७
aam Educatanimateria
~203~