________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१०४]
दीप अनुक्रम [११२]
श्रीस्थाना
दाच जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह-'के अणते त्यादि, के अनन्ताः लोके? इति प्रश्नः, अत्रोत्तरं-18||२ स्थानसूत्र- जीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यातयेति ॥ ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयो- काध्ययने वृत्तिः गाढुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे'त्यादि, बोधनं घोधिः-जिनधर्मलाभः उद्देशः४
ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ लोकाद्या॥ ९६ ॥
इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽम्याविनाभूतत्वादिति, एवं बोध्या|'मोहे मूढ'त्ति, यथा बोधिबुद्धाश्च द्विधोका तथा मोहो मूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नत्ते सं०-गाणमोहे | द्याश्च चिव दंसणमोहे चेष ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमो- सू०१०३
होदय इति, दुविहा-मूढा पं०-०-णाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दसणमूढा चेव दर्शनमूढा-मिथ्या- १०४ 8रष्टय इति। द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैविध्यमाह
णाणावरणिजे कम्मे दुविहे पं० त०-देसनाणावरणिजे चेव सव्वणाणावरणिजे चेव, दरिसणावरणिजे कम्मे एवं बोध वेयणिको कम्मे दुविहे पं० ८०-सातावेयणिजे येव असातावेयणिजे चेव, मोहणिजे कम्मे दुविहे पं० त०-सामोहणिजे व चरित्तमोहणिजे चेय, आउए कम्मे दुविहे पं० तं०-अद्धाउए चेष भवाउए चेव, णामे कम्मे दुविद्दे पर अत्ते तं०-मुभणामे चेव असुभणामे देव, गोत्ते कम्मे दुविहे पं० त०-उच्चागोते चेव णीयागोते चेप, अंतराइए की
॥९६॥ दुविहे पं० २०-पडुप्पन्नविणासिए चेव पिहितआगामिपहं (सू० १०५)
SCACACAKAL
JERBERIESEatinamail
-~-202~