________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१०]
दीप
दंडाययमाइ ठाणमिह ठाउं । जावज्जीव चिहइ णिच्चेहो पायवसमाणो ॥ १८ ॥ पढमिल्लयसंघयणे महाणुभावा करेंति | एवमिणं । पार्य सुहभावधिय णिच्चलपयकारणं परमं ॥ १९ ॥ भत्तपरिन्नाणसणं तिचउचिहाहारचायणिप्फन्नं ।। | सप्पडिकम्मं नियमा जहासमाही विणिद्दिछ । २०॥"ति, इङ्गितमरणं त्विह नोकं, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम्
-"इंगियदेसंमि सयं चउचिहाहारचायनिष्फनं । उच्चत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥१॥" इति । इदं च है |मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह
के अयं लोगे ?, जीवशेष अजीवघेव, के अर्णता लोए ?, जीवचेव अजीवशेव, के सासया लोगे?, जीवशेष अजीवचेव (सू० १०३)। दुविहा बोधी पं० सं०-णाणवोधी चेव दसणबोधी चेव, दुविहा सुद्धा पं० २०-णाणबुद्धा व दं
सणबुद्धा चेक, एवं मोहे, मूढा (सू० १०४) 'क' इति प्रश्नार्थः, 'अय मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्तवस्तुस्तो-४ मतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं-जीवाश्चाजीवाश्चेति, पश्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च-"पंचस्थिकायमइयं लोगमणाइणिहणं जिणक्खाय"ति । लोकस्वरूपभूतानां
१ दंडायतमादि स्थान मिह स्थित्वा । यावनी विधति निवेष्टः पादपसमानः ॥ १८॥ प्रथमसंहनना महानुभावाः कुर्वन्येतदिदं प्रायेण शुभभाया एवं निश्चलपदकारणं परमं ॥ १९ ॥ भक्तपरिक्षानशन त्रिचतुर्विधाहारलागनिष्पन्न । सप्रतिकम्मै नियमात् यथासमाधि विनिर्दिष्टम् ॥ २०॥ इंगित देशे खयं चतुर्वि| पाहारखागनिष्पानं उद्वर्तनादियुकं नान्येन विगितमरणं ॥१॥ २ पंचासिकायमयो लोकोऽनादिनिधनो जिनाययातः ।।
अनुक्रम [११०
aam Educatammanand
~ 201~