________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूबवृत्तिः
सूत्रांक
[१०२]
॥९५॥
दीप
धन्नोऽहं जेणमए अणोरपारम्मि नवरमेयंमि । भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति ॥ ९ ॥ एयस्स पभावेण स्थानपालिज्जतस्स सइ पयत्तेणं । जम्मतरेऽवि जीचा पावंति न दुक्खदोगचं ॥ १० ॥ चिंतामणी अजब्यो एयमपुग्यो य काध्ययने कप्परुक्खोत्ति । एयं परमो मंतो एवं परमामयं एत्थं ॥ ११ ॥ त्वं वेयावडियं गुरुमाईणं महाणुभावाणं । जेसिउद्देशः४ पभावेणेयं पतं तह पालियं चेव ॥ १२ ॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिं चेव णमो । अणुवकयपरहि
मान अणुवकयपराह- प्रशस्ताप्रयरया जे एवं देति जीवाणं ॥१३॥” इत्यादि, "संलिहिऊणऽप्पाणं एवं पञ्चप्पिणेत्तु फलगाई। गुरुमाइए य सम्म खमा- शस्तानि वि भावसुद्धीए ॥ १४ ॥ उववूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं । धम्मे उज्जमियच्वं संजोगा इह विओ-1 | मरणानि गंता ॥ १५ ॥ अह बंदिऊण देवे जहाविहिं सेसए य गुरुमाई । पञ्चक्खाइत्तु तओ तयंतिए सब्वमाहारं ॥ १६ ॥ सम- सू०१०२ |भावमि ठियप्पा सम्म सिद्धंतभणितमग्गेणं । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ १७ ॥ सवस्थापडिवतो
१ धन्योऽहं येन मयाउनर्वापारे परमेतस्मिन् । भवशतसइसबुर्लभं लब्धं सद्धर्मयानमिति ॥ ९॥ (२) भवसमुद्दम्मि प्र. एतस्य प्रभावेन पाल्यमानस्य सकरप्रयत्नेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदार्गखं ॥१०॥ चिन्तामणिरपूर्वः एषोऽपूर्वच कल्परक्ष इति । एषः परमो मंत्र एतरपरममृतमप्त ॥ ११॥ (१) एस अपुच्चो प्र. गाथावृत्ती. (४) इच्छं गाथावृत्ती. अत्र यावृय गुर्वादीनां महानुभावानां । येषां प्रभावीत प्राप्त तथा पालित चैव ॥ १२॥ तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्यथैव । नमः अनुपकृतपरहितरता ये एनं ददति जीवानां ।। १३ । संलेख यित्वात्मानमेवं प्रत्यय फलकावि गुरुमादिकांच सम्बक्क्षामयित्वा भावशुया ॥ १४ ॥ उपमित्वा शेषान् प्रतिबंधास्तस्मिन् तथा विशेषेण । धमें उद्यतितव्यं संयोगा इह वियोगान्ता ॥९५॥ इति ॥ १५॥ अथ वंदित्वा देवान् यथाविधि शेषांध गुरूंदीच । प्रत्याश्याय ततः तदन्तिके सर्वमाहारं ॥ १९॥ समभावे स्थितारमा सम्पक्सिद्धान्तमनितमार्येण । गिरिवंदरायां गत्वा पादपोपगमनमय करोति ।। १७ ॥ सर्वत्राप्रतिबद्धो
अनुक्रम [११०
~200~