________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१०]
नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्ज पादपोपगमनमिति, भवति चात्र गाथा-"सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो । आउंमि पहुप्पंते वियाणिउं नवरि गीयत्थो ॥१॥" इति, इदमस्य व्याघातवदुच्यते, नियाघातं तु यत्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम्-"चत्तारि विचिताई विगतीनिज्जूहियाई चत्तारि । संवच्छरे य दोन्नि उ एगंतरियं च आयामं ॥ २ ॥णाइविगिठ्ठो य तयो छम्मासे परिमियं च आयाम । अन्नेऽवि य छम्मासे होइ विगिई तवोकम्मं ॥ ३ ॥ वासं कोडीसहियं आयाम काउ आणुपुव्वीए । संघयणादणुरूवं एत्तो अद्धाइ नियमेणं ॥४॥ यतः-देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टल्झाणं सरीरिणो चरमकालम्मि ॥ ५ ॥ किश्व-भावमवि संलिहेइ जिणप्पणीएण झाणजोगेण । भूयत्वभावणाहि य परिवहद घोहिमूलाई ॥ ६ ॥ भावेइ भावियप्पा विसेसओ नवरि तंमि कालम्मि । पयईय निग्गुणतं संसारमहासमुदस्स ॥ ७ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कई रोद्दो भवसमुद्दो ॥ ८ ॥
सिंहादिनाभिभूतः पादपोषममनं करोति स्थिरचित्तः । आयुषि प्रभवति विज्ञाय पर गीतार्थः ॥१॥ (१) बहुप्पते प्र. १ चत्वारि विचित्राणि विकृतिरहितानि चत्वारि । संवत्सरे च । एकान्तरितं आचामाम्लमेव ॥ २॥ नाति विकष्टं च तपः षण्मासी परिमिते चाचाम्लं । अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म ॥ ३ ॥ वर्षे कोटिसदितमाचामाम्लं कृत्वानुपूर्यो । संहननाद्यनुरूपमेतत्कालादि नियमेन ॥ ४॥ देहेऽसलिखिते सहसा धातुभिः क्षीयमाणैः । जायते आर्तव्यानं शरीरिणच. रमकाले ॥५॥ भावमपि संलेखयति जिनप्रणीतेन ध्यानयोगेन । भूतार्थभावनानिष परिवर्धते बोधिमूलानि ॥६॥ भावयति भावितारमा विशेषतः परं | तस्मिन् काले । प्रकृया निर्गुणवं संसारमहासमुद्रस्य ॥ ७॥ जन्मजरामरणालोऽनाविमान् व्यसनश्वापदाकीर्गः । जीवानां दुःखहेतुः कष्टो दो भवसमुद्रः ॥ ८॥
दीप
SERICASSESAKAL
अनुक्रम [११०
~199~