________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः ॥ १४ ॥
सूत्रांक [१०२]
दीप
सूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं निदानमरणं, यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्य- २ स्थानमेवायुर्वद्धा पुनर्वियमाणस्य मरणं तद्भवमरणम् , एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्वन्धो काध्ययने भवतीति, उक्तं च-"मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य रइए । सेसाणं जीवाणं तम्भवमरणं तु केसिंचि ॥" | उद्देशः४ इति, 'सत्थोबाडणे'त्ति शखेण-क्षुरिकादिना अवपाटन-विदारणं स्वशरीरस्य यस्मिंस्तच्छखावपाटनम्, 'कारणे पुणे- प्रशस्ताप्रत्यादि, शीलभङ्गरक्षणादी पाठान्तरे तु कारणेन 'अप्रतिष्ठे अनिवारिते भगवता, वृक्षशाखादावुद्धत्वाद् विहा-18| शस्तानियसि-नभसि भवं चैहायसं प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, यदिचा हा
मरणानि गृध्राणां भक्ष्य पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्पोयस्तित् गृपृष्ठ-1 सू०१०२ मिति, गाथाऽत्र-“गद्धादिभक्खणं गद्धपमुबंधणादि वेहासं । एते दोनिवि मरणा कारणजाए अणुमाया ॥१॥"181 इति । अप्रशस्तमरणानन्तरं ताशस्तं भव्याचां भवतीति तदाह-दो मरणाईइत्यादि, पादपो-वृक्षा, तस्येव छिन-1 पतितस्योपगमनम्-अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तसादपोपगमनं भक्त-भोजनं तस्यैव न चेष्टाया अपि पादपो-| पगमन इव प्रत्याख्यानं-वर्जनं यस्मिंस्तगतप्रत्याख्यानमिति, 'णीहारिमं ति यदसतेरेकदेशे विधीयते तत्ततः शरी-18 रस्य निर्हरणात्-निस्सारणानिॉरिमं, यत्पुनर्गिरिकन्दरादौ तदनिर्हरणादनिहारिमं । 'णियमति विभक्तिपरिणामा
अकर्मभूमिकनरतिरो मुक्ला सुरगणारविकांच शेषाणां जीवानां केषांनिदेव तद्भवमरणं ॥ १॥ २ ग्रादिभक्षणं गद्रष्टष्ट उन्धनादि वैहायसं । एते मरणे कारणजाते अनुहाते अपि ॥१॥
अनुक्रम [११०
49-60
~198~