________________
आगम
(०३)
प्रत
सूत्रांक
[१०२]
दीप
अनुक्रम [११०]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
दो मरणाई समणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं वन्नियाई जाव अन्भणुन्नाताई भवति, तं० पाओणीहारिमे चैव अनीहारिमे चैव नियम अपडिक ८
नियमं सपदिकमे ९ ( सू० १०२ )
are a reverखाणे चैव ७ पाओवगमणे दुविहे पं० तं० भत्तपञ्चक्खाणे दुविहे पं० सं० णीहारिमे चैव अणीहारिमे चैव 'दो मरणाई' मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति तपस्यन्तीति श्रमणास्तेषां ते च शाक्यादयोऽपि स्युः, यथोक्तम्- “णिग्गंथे १ क २ तावस र गेरुय ४ आजीव ५ पंचहा समणा” इति तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्- बाह्याभ्यन्तरादिति निर्ग्रन्थाः साधवस्तेषां नो 'नित्यं' सदा 'वर्णिते' तां स्तयोः प्रवर्त्तयितुमुपादेयफलतया नाभिहिते कीर्त्तिते- नामतः संशब्दिते उपादेयधिया 'बुझ्याई'ति व्यक्तवाचा उत्ते उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा' तत्कारिपूजनतः 'प्रशस्ते' प्रशंसिते श्लाघिते, 'शंसु स्तुता'विति वचनात्, 'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'वलायमरणं'ति वलतां - संयमान्निवर्त्तमानानां परीपहादिबाधितत्वात् मरणं वलन्मरणं, 'समरणं'ति इन्द्रियाणां वशम् - अधीनतामृतानां गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशार्त्तमरणमिति, आह च - " संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयत्र सगया मरंति जे तं वसई तु ॥ १ ॥” इति एवं 'णियाणे'त्यादि, 'एव'मिति दो मरणाई समणेणमित्याद्यभिलापस्योत्तर१] निर्धन्याः शाक्यास्तापसा गैरिका आजीवकाः पंचधा श्रमणाः ॥ २ संयमयोगविषण्णा त्रियन्ते तन्मरणं तु इन्द्रियविषय वशगता त्रियन्ते ये तद्वशात्तमरणं ॥ १ ॥
Education Intimational
For Personal & Pre Only
~ 197~