________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वृत्तिः
प्रत सूत्रांक [१००-१०१] गाथांक ||१-३||
श्रीस्थाना- ओजोलोमकवलभेदभिन्नाहारविशेषग्राहिणः, आह च-"ओयाहारा जीवा सब्वे अपज्जत्तगा मुणेयब्वा । पजत्तगा य २ स्थानअसूत्र
लोमे पक्खेवे होति भइयव्वा ॥ १ ॥ एगिंदिय देवाणं णेरझ्याणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण काध्ययने पक्खेवो ॥२॥" इति, अनाहारकास्तु “विग्गहगइमावण्णा १ केवलिणो समोहया २ अजोगी य३ । सिद्धा य ४ उद्देशः४ अणाहारा सेसा आहारगा जीवा ॥ ३ ॥” इति, १० । 'भास'त्ति भाषकाः-भाषापर्याप्तिपर्याप्ताः अभाषकाः तदप- प्रशस्तानप्तिका अयोगिसिद्धाश्च ११ । 'चरमत्ति चरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो
| शस्तानि भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२। 'ससरीरित्ति सह यथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेःमरणानि लासशरीरिणः-संसारिणो अशरीरिणस्तु-शरीरमेषामस्तीति शरीरिणस्तन्निषेधादशरीरिण:-सिद्धाः १३॥ एते च संसारिणःलासू०१०२ सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीति प्रशस्ताप्रशस्तमरणनिरूपणाय नवसूत्रीमाह
दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंधाणं णो णिचं वनियाई णो णिचं कित्तियाई णो णिचं पूइयाई णो णिचं पसत्थाई णो णिचं अन्भणुन्नायाई भवति, तंजहा-बलायमरणे चेव बसट्टमरणे चेव १ एवं णियाणमरणे व तब्भवमरणे व २ गिरिपडणे चेव तरुपडणे चेव ३ जलप्पवेसे चेव जलणप्पवेसे चेव ४ विसभक्षणे घेव सत्थोबाडणे चेव ५ दो मरणाई जाच णो णिचं अन्भणुनायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं०-बेहाणसे चेव गिद्धपढे चेव ६
१ ओजआहाराः सर्वे अपर्याप्तका जीवा हातव्याः पर्याप्तकाश्च लोन्नि प्रक्षेपे भवन्दि भक्तव्याः ॥1॥ एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपः४॥९३॥ शेषाण संसारस्थानां जीवानां प्रक्षेपः ॥१॥विग्रहगतिमापत्राः केवलिनः समवहता अयोगिनः सिद्धावानाहाराः शेषा आहारका जीवाः ॥१॥
दीप अनुक्रम
[१०८-१०९]
AREucaturintinaधिन
~ 196~