________________
आगम
(०३)
प्रत सूत्रांक
[१००
-१०१] गाथांक
॥१-३॥
दीप
अनुक्रम
[१०८
-१०९]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| दिति विशेषिव्यं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयं यत्तस्ते शशमस्तकादिसमवेततयैव न सन्ति न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि (वा) न सन्तीति, तदेवं सदसतोः कथथिदित्येतस्य विशेषणस्थानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च - "जह दुब्वयणमवयणं | कुच्छियसीलं असीलमसतीए । भण्णइ तह णाणंपि हु मिच्छद्दिडिस्स अन्नाणं ॥ १ ॥” इति, तथा मिथ्यादृष्टेरध्यव सायो न ज्ञानं भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सत्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह् च - " सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ । णाणफलाभावाओ मिच्छादिडिस्स अन्नाणं ॥ १ ॥” इति ८, 'उबओगि'त्ति, सागारोवउत्ते चैव अणगारोवउत्ते चैव त्ति सहाकारेण - विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च "जं सामन्नरगहण भावाणं नेय कट्टु आगारं । अविसेसिण अत्थे दंसणमिति वच्चए समए ॥ १ ॥ "त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति ९, 'आहारे'त्ति, आहारका
१ यथा दुर्वचनमवचनं कुरिसतं शीलमशीलं असल्याः । भण्पते यथा तथा शनमपि मिभ्यादृष्टेरज्ञानमेव ॥ १॥ २ सदसदविशेषणा द्रवहेतुतो यादृच्छिकोपलंभात् । ज्ञानफलाभावाच मिथ्याज्ञानं ॥१॥ ३ यत्सामान्यग्रहणं पदार्थानां नैयाकारं कृत्वाऽविशिष्यार्थान् दर्शनमित्युच्यते
समये ॥ १ ॥
Education Inamaal
For Personal & Pre Only
~195~
netary or