________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानाझसूत्रवृत्तिः
प्रत सूत्रांक [१००-१०१] गाथांक ||१-३||
॥९२।।
-'दुविहे'त्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति प्राय उभवदर्शनाय त्रयोदश- २ स्थानसूत्रीमाह--'दुविहा सव्वेत्यादिक, कण्ठया चेयं, नवरं सेन्द्रियाः-संसारिणोऽनिन्द्रियाः-अपर्याप्तककेवलिसिद्धाः २ 'एवं काध्ययने एसत्ति, 'एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सब्बजी'त्यादिलक्षणेन एषा-वक्ष्यमाणा प्रस्तुतसूत्रसद्धगाथा स्पर्श- उद्देशः ४ नीया-अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह-'जाव ससरीरी चेव अस- क्रोधादेरीरी चेव'त्ति । 'सिद्ध'गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए'त्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वे रात्मस्थजीवाः सविपर्यया घाच्या, एवं सर्वाणि व्याख्येयानि, वाचना चैवं-सकायचेव अकायचेव' 'सकायाः पृथि-18 तादिसिव्यादिषविधकायविशिष्टाः संसारिणः, अकायास्तविलक्षणाः सिद्धाः ३, सयोगाः-संसारिणः अयोगा-अयोगिनः सि- त्वादि द्धाश्च ४, वेदेत्ति सवेदाः-संसारिणः अवेदा:-अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, 'कसाय'त्ति, सकषायाः
सू०१०सूक्ष्मसम्परायान्ताः अकषायाः-उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा यत्ति सलेण्या-सयोग्यन्ताः संसारिणः अलेश्या:-अयोगिनः सिद्धाश्च ७, 'नाणे'त्ति ज्ञानिनः-सम्यग्दृष्टयोऽज्ञानिनो-मिथ्यादृष्टयः, आह च-"अविसेसिया। मइ च्चिय सम्मद्दिहिस्स सा महन्नाणं । मइअन्नाणं मिच्छादिहिस्स सुयंपि एमेव ॥ १॥" इति, अज्ञानता च मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि-सन्त्यर्थाः, इह तत्सत्त्वं कथश्चिदिति विशेपिसव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते-सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चि- M ॥ ९२॥
१ अविशेषिता मतिरेख सम्यग्दृष्टेः सा मविज्ञान मिथ्यादृष्टेमपक्षानं श्रुतम येवमेव ॥१॥
दीप अनुक्रम
[१०८-१०९]
~194~