________________
आगम
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [९९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१००-१०१] गाथांक ||१-३||
सगुणिता यदिति गम्यते, दश कोटीकोव्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परिमाण-1 यामिति ॥ एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तरस्वरूपनिरूपणायाह
दुविहे कोहे पन्नत्ते तं०-आवपइट्टिते चेव परपइट्ठिए चेव, एवं नेरझ्याणं जाव वेमाणियाणं, एवं जाव मिच्छादसणसले (सू.१००)। दुविहा संसारसमावन्नगा जीवा पं० सं०-तसा चेव थावरा चेव, दुविहा सव्वजीवा पं० सं०सिद्धा चेव असिद्धा चेव, दुविहा सव्यजीवा पण्णत्ता तं०-सइंदिया चेव अणिदिया चेव, एवं एसा गाहा फासेतम्या जाव ससरीरी चेव असरीरी चेव-सिद्धसइंदियकाए जोगे वेए कसाय लेसा य । णाणुवओगाहारे भासग चरिमे य ससरीरी ॥१॥' (सू० १०१) आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः-आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः-उदीरितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित इति । एवं मिति | यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपरप्रति
ष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह-एवं जाव मिच्छादसणसल्लेत्ति, &ाएतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्तिभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते
पापस्थानाधितात्रयोदश दण्डका इति ॥ उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह
दीप अनुक्रम
[१०८-१०९]
~193~